5 Simple Statements About bhairav kavach Explained

Wiki Article



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥



एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

Your browser isn’t supported anymore. Update it to find the very best YouTube experience and our most recent features. Learn more

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

here मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

Report this wiki page